Declension table of ?vāyasārāti

Deva

MasculineSingularDualPlural
Nominativevāyasārātiḥ vāyasārātī vāyasārātayaḥ
Vocativevāyasārāte vāyasārātī vāyasārātayaḥ
Accusativevāyasārātim vāyasārātī vāyasārātīn
Instrumentalvāyasārātinā vāyasārātibhyām vāyasārātibhiḥ
Dativevāyasārātaye vāyasārātibhyām vāyasārātibhyaḥ
Ablativevāyasārāteḥ vāyasārātibhyām vāyasārātibhyaḥ
Genitivevāyasārāteḥ vāyasārātyoḥ vāyasārātīnām
Locativevāyasārātau vāyasārātyoḥ vāyasārātiṣu

Compound vāyasārāti -

Adverb -vāyasārāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria