Declension table of ?vāyasādanī

Deva

FeminineSingularDualPlural
Nominativevāyasādanī vāyasādanyau vāyasādanyaḥ
Vocativevāyasādani vāyasādanyau vāyasādanyaḥ
Accusativevāyasādanīm vāyasādanyau vāyasādanīḥ
Instrumentalvāyasādanyā vāyasādanībhyām vāyasādanībhiḥ
Dativevāyasādanyai vāyasādanībhyām vāyasādanībhyaḥ
Ablativevāyasādanyāḥ vāyasādanībhyām vāyasādanībhyaḥ
Genitivevāyasādanyāḥ vāyasādanyoḥ vāyasādanīnām
Locativevāyasādanyām vāyasādanyoḥ vāyasādanīṣu

Compound vāyasādani - vāyasādanī -

Adverb -vāyasādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria