Declension table of vāyasa

Deva

NeuterSingularDualPlural
Nominativevāyasam vāyase vāyasāni
Vocativevāyasa vāyase vāyasāni
Accusativevāyasam vāyase vāyasāni
Instrumentalvāyasena vāyasābhyām vāyasaiḥ
Dativevāyasāya vāyasābhyām vāyasebhyaḥ
Ablativevāyasāt vāyasābhyām vāyasebhyaḥ
Genitivevāyasasya vāyasayoḥ vāyasānām
Locativevāyase vāyasayoḥ vāyaseṣu

Compound vāyasa -

Adverb -vāyasam -vāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria