Declension table of vāyasa

Deva

MasculineSingularDualPlural
Nominativevāyasaḥ vāyasau vāyasāḥ
Vocativevāyasa vāyasau vāyasāḥ
Accusativevāyasam vāyasau vāyasān
Instrumentalvāyasena vāyasābhyām vāyasaiḥ vāyasebhiḥ
Dativevāyasāya vāyasābhyām vāyasebhyaḥ
Ablativevāyasāt vāyasābhyām vāyasebhyaḥ
Genitivevāyasasya vāyasayoḥ vāyasānām
Locativevāyase vāyasayoḥ vāyaseṣu

Compound vāyasa -

Adverb -vāyasam -vāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria