Declension table of ?vāyarajju

Deva

FeminineSingularDualPlural
Nominativevāyarajjuḥ vāyarajjū vāyarajjavaḥ
Vocativevāyarajjo vāyarajjū vāyarajjavaḥ
Accusativevāyarajjum vāyarajjū vāyarajjūḥ
Instrumentalvāyarajjvā vāyarajjubhyām vāyarajjubhiḥ
Dativevāyarajjvai vāyarajjave vāyarajjubhyām vāyarajjubhyaḥ
Ablativevāyarajjvāḥ vāyarajjoḥ vāyarajjubhyām vāyarajjubhyaḥ
Genitivevāyarajjvāḥ vāyarajjoḥ vāyarajjvoḥ vāyarajjūnām
Locativevāyarajjvām vāyarajjau vāyarajjvoḥ vāyarajjuṣu

Compound vāyarajju -

Adverb -vāyarajju

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria