Declension table of ?vāyanaka

Deva

NeuterSingularDualPlural
Nominativevāyanakam vāyanake vāyanakāni
Vocativevāyanaka vāyanake vāyanakāni
Accusativevāyanakam vāyanake vāyanakāni
Instrumentalvāyanakena vāyanakābhyām vāyanakaiḥ
Dativevāyanakāya vāyanakābhyām vāyanakebhyaḥ
Ablativevāyanakāt vāyanakābhyām vāyanakebhyaḥ
Genitivevāyanakasya vāyanakayoḥ vāyanakānām
Locativevāyanake vāyanakayoḥ vāyanakeṣu

Compound vāyanaka -

Adverb -vāyanakam -vāyanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria