Declension table of ?vāyana

Deva

NeuterSingularDualPlural
Nominativevāyanam vāyane vāyanāni
Vocativevāyana vāyane vāyanāni
Accusativevāyanam vāyane vāyanāni
Instrumentalvāyanena vāyanābhyām vāyanaiḥ
Dativevāyanāya vāyanābhyām vāyanebhyaḥ
Ablativevāyanāt vāyanābhyām vāyanebhyaḥ
Genitivevāyanasya vāyanayoḥ vāyanānām
Locativevāyane vāyanayoḥ vāyaneṣu

Compound vāyana -

Adverb -vāyanam -vāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria