Declension table of ?vāvasyamāna

Deva

NeuterSingularDualPlural
Nominativevāvasyamānam vāvasyamāne vāvasyamānāni
Vocativevāvasyamāna vāvasyamāne vāvasyamānāni
Accusativevāvasyamānam vāvasyamāne vāvasyamānāni
Instrumentalvāvasyamānena vāvasyamānābhyām vāvasyamānaiḥ
Dativevāvasyamānāya vāvasyamānābhyām vāvasyamānebhyaḥ
Ablativevāvasyamānāt vāvasyamānābhyām vāvasyamānebhyaḥ
Genitivevāvasyamānasya vāvasyamānayoḥ vāvasyamānānām
Locativevāvasyamāne vāvasyamānayoḥ vāvasyamāneṣu

Compound vāvasyamāna -

Adverb -vāvasyamānam -vāvasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria