Declension table of ?vāvasyamāna

Deva

MasculineSingularDualPlural
Nominativevāvasyamānaḥ vāvasyamānau vāvasyamānāḥ
Vocativevāvasyamāna vāvasyamānau vāvasyamānāḥ
Accusativevāvasyamānam vāvasyamānau vāvasyamānān
Instrumentalvāvasyamānena vāvasyamānābhyām vāvasyamānaiḥ vāvasyamānebhiḥ
Dativevāvasyamānāya vāvasyamānābhyām vāvasyamānebhyaḥ
Ablativevāvasyamānāt vāvasyamānābhyām vāvasyamānebhyaḥ
Genitivevāvasyamānasya vāvasyamānayoḥ vāvasyamānānām
Locativevāvasyamāne vāvasyamānayoḥ vāvasyamāneṣu

Compound vāvasyamāna -

Adverb -vāvasyamānam -vāvasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria