Declension table of ?vāvasat

Deva

NeuterSingularDualPlural
Nominativevāvasat vāvasantī vāvasatī vāvasanti
Vocativevāvasat vāvasantī vāvasatī vāvasanti
Accusativevāvasat vāvasantī vāvasatī vāvasanti
Instrumentalvāvasatā vāvasadbhyām vāvasadbhiḥ
Dativevāvasate vāvasadbhyām vāvasadbhyaḥ
Ablativevāvasataḥ vāvasadbhyām vāvasadbhyaḥ
Genitivevāvasataḥ vāvasatoḥ vāvasatām
Locativevāvasati vāvasatoḥ vāvasatsu

Adverb -vāvasatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria