सुबन्तावली ?वावर्तिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमावावर्तिष्यमाणा वावर्तिष्यमाणे वावर्तिष्यमाणाः
सम्बोधनम्वावर्तिष्यमाणे वावर्तिष्यमाणे वावर्तिष्यमाणाः
द्वितीयावावर्तिष्यमाणाम् वावर्तिष्यमाणे वावर्तिष्यमाणाः
तृतीयावावर्तिष्यमाणया वावर्तिष्यमाणाभ्याम् वावर्तिष्यमाणाभिः
चतुर्थीवावर्तिष्यमाणायै वावर्तिष्यमाणाभ्याम् वावर्तिष्यमाणाभ्यः
पञ्चमीवावर्तिष्यमाणायाः वावर्तिष्यमाणाभ्याम् वावर्तिष्यमाणाभ्यः
षष्ठीवावर्तिष्यमाणायाः वावर्तिष्यमाणयोः वावर्तिष्यमाणानाम्
सप्तमीवावर्तिष्यमाणायाम् वावर्तिष्यमाणयोः वावर्तिष्यमाणासु

अव्यय ॰वावर्तिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria