सुबन्तावली ?वावर्तिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमावावर्तिष्यमाणः वावर्तिष्यमाणौ वावर्तिष्यमाणाः
सम्बोधनम्वावर्तिष्यमाण वावर्तिष्यमाणौ वावर्तिष्यमाणाः
द्वितीयावावर्तिष्यमाणम् वावर्तिष्यमाणौ वावर्तिष्यमाणान्
तृतीयावावर्तिष्यमाणेन वावर्तिष्यमाणाभ्याम् वावर्तिष्यमाणैः वावर्तिष्यमाणेभिः
चतुर्थीवावर्तिष्यमाणाय वावर्तिष्यमाणाभ्याम् वावर्तिष्यमाणेभ्यः
पञ्चमीवावर्तिष्यमाणात् वावर्तिष्यमाणाभ्याम् वावर्तिष्यमाणेभ्यः
षष्ठीवावर्तिष्यमाणस्य वावर्तिष्यमाणयोः वावर्तिष्यमाणानाम्
सप्तमीवावर्तिष्यमाणे वावर्तिष्यमाणयोः वावर्तिष्यमाणेषु

समास वावर्तिष्यमाण

अव्यय ॰वावर्तिष्यमाणम् ॰वावर्तिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria