Declension table of vāvadūka

Deva

NeuterSingularDualPlural
Nominativevāvadūkam vāvadūke vāvadūkāni
Vocativevāvadūka vāvadūke vāvadūkāni
Accusativevāvadūkam vāvadūke vāvadūkāni
Instrumentalvāvadūkena vāvadūkābhyām vāvadūkaiḥ
Dativevāvadūkāya vāvadūkābhyām vāvadūkebhyaḥ
Ablativevāvadūkāt vāvadūkābhyām vāvadūkebhyaḥ
Genitivevāvadūkasya vāvadūkayoḥ vāvadūkānām
Locativevāvadūke vāvadūkayoḥ vāvadūkeṣu

Compound vāvadūka -

Adverb -vāvadūkam -vāvadūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria