Declension table of ?vāvadatī

Deva

FeminineSingularDualPlural
Nominativevāvadatī vāvadatyau vāvadatyaḥ
Vocativevāvadati vāvadatyau vāvadatyaḥ
Accusativevāvadatīm vāvadatyau vāvadatīḥ
Instrumentalvāvadatyā vāvadatībhyām vāvadatībhiḥ
Dativevāvadatyai vāvadatībhyām vāvadatībhyaḥ
Ablativevāvadatyāḥ vāvadatībhyām vāvadatībhyaḥ
Genitivevāvadatyāḥ vāvadatyoḥ vāvadatīnām
Locativevāvadatyām vāvadatyoḥ vāvadatīṣu

Compound vāvadati - vāvadatī -

Adverb -vāvadati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria