सुबन्तावली ?वावदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमावावदत् वावदती वावदन्ति वावदति
सम्बोधनम्वावदत् वावदती वावदन्ति वावदति
द्वितीयावावदतम् वावदती वावदन्ति वावदति
तृतीयावावदता वावदद्भ्याम् वावदद्भिः
चतुर्थीवावदते वावदद्भ्याम् वावदद्भ्यः
पञ्चमीवावदतः वावदद्भ्याम् वावदद्भ्यः
षष्ठीवावदतः वावदतोः वावदताम्
सप्तमीवावदति वावदतोः वावदत्सु

अव्यय ॰वावदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria