Declension table of ?vāvadat

Deva

MasculineSingularDualPlural
Nominativevāvadat vāvadatau vāvadataḥ
Vocativevāvadat vāvadatau vāvadataḥ
Accusativevāvadatam vāvadatau vāvadataḥ
Instrumentalvāvadatā vāvadadbhyām vāvadadbhiḥ
Dativevāvadate vāvadadbhyām vāvadadbhyaḥ
Ablativevāvadataḥ vāvadadbhyām vāvadadbhyaḥ
Genitivevāvadataḥ vāvadatoḥ vāvadatām
Locativevāvadati vāvadatoḥ vāvadatsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria