Declension table of vāvāta

Deva

NeuterSingularDualPlural
Nominativevāvātam vāvāte vāvātāni
Vocativevāvāta vāvāte vāvātāni
Accusativevāvātam vāvāte vāvātāni
Instrumentalvāvātena vāvātābhyām vāvātaiḥ
Dativevāvātāya vāvātābhyām vāvātebhyaḥ
Ablativevāvātāt vāvātābhyām vāvātebhyaḥ
Genitivevāvātasya vāvātayoḥ vāvātānām
Locativevāvāte vāvātayoḥ vāvāteṣu

Compound vāvāta -

Adverb -vāvātam -vāvātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria