Declension table of ?vātyamāna

Deva

NeuterSingularDualPlural
Nominativevātyamānam vātyamāne vātyamānāni
Vocativevātyamāna vātyamāne vātyamānāni
Accusativevātyamānam vātyamāne vātyamānāni
Instrumentalvātyamānena vātyamānābhyām vātyamānaiḥ
Dativevātyamānāya vātyamānābhyām vātyamānebhyaḥ
Ablativevātyamānāt vātyamānābhyām vātyamānebhyaḥ
Genitivevātyamānasya vātyamānayoḥ vātyamānānām
Locativevātyamāne vātyamānayoḥ vātyamāneṣu

Compound vātyamāna -

Adverb -vātyamānam -vātyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria