Declension table of vātulāgama

Deva

MasculineSingularDualPlural
Nominativevātulāgamaḥ vātulāgamau vātulāgamāḥ
Vocativevātulāgama vātulāgamau vātulāgamāḥ
Accusativevātulāgamam vātulāgamau vātulāgamān
Instrumentalvātulāgamena vātulāgamābhyām vātulāgamaiḥ vātulāgamebhiḥ
Dativevātulāgamāya vātulāgamābhyām vātulāgamebhyaḥ
Ablativevātulāgamāt vātulāgamābhyām vātulāgamebhyaḥ
Genitivevātulāgamasya vātulāgamayoḥ vātulāgamānām
Locativevātulāgame vātulāgamayoḥ vātulāgameṣu

Compound vātulāgama -

Adverb -vātulāgamam -vātulāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria