Declension table of ?vātulā

Deva

FeminineSingularDualPlural
Nominativevātulā vātule vātulāḥ
Vocativevātule vātule vātulāḥ
Accusativevātulām vātule vātulāḥ
Instrumentalvātulayā vātulābhyām vātulābhiḥ
Dativevātulāyai vātulābhyām vātulābhyaḥ
Ablativevātulāyāḥ vātulābhyām vātulābhyaḥ
Genitivevātulāyāḥ vātulayoḥ vātulānām
Locativevātulāyām vātulayoḥ vātulāsu

Adverb -vātulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria