Declension table of vātula

Deva

MasculineSingularDualPlural
Nominativevātulaḥ vātulau vātulāḥ
Vocativevātula vātulau vātulāḥ
Accusativevātulam vātulau vātulān
Instrumentalvātulena vātulābhyām vātulaiḥ vātulebhiḥ
Dativevātulāya vātulābhyām vātulebhyaḥ
Ablativevātulāt vātulābhyām vātulebhyaḥ
Genitivevātulasya vātulayoḥ vātulānām
Locativevātule vātulayoḥ vātuleṣu

Compound vātula -

Adverb -vātulam -vātulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria