Declension table of ?vātsyāyanasūtra

Deva

NeuterSingularDualPlural
Nominativevātsyāyanasūtram vātsyāyanasūtre vātsyāyanasūtrāṇi
Vocativevātsyāyanasūtra vātsyāyanasūtre vātsyāyanasūtrāṇi
Accusativevātsyāyanasūtram vātsyāyanasūtre vātsyāyanasūtrāṇi
Instrumentalvātsyāyanasūtreṇa vātsyāyanasūtrābhyām vātsyāyanasūtraiḥ
Dativevātsyāyanasūtrāya vātsyāyanasūtrābhyām vātsyāyanasūtrebhyaḥ
Ablativevātsyāyanasūtrāt vātsyāyanasūtrābhyām vātsyāyanasūtrebhyaḥ
Genitivevātsyāyanasūtrasya vātsyāyanasūtrayoḥ vātsyāyanasūtrāṇām
Locativevātsyāyanasūtre vātsyāyanasūtrayoḥ vātsyāyanasūtreṣu

Compound vātsyāyanasūtra -

Adverb -vātsyāyanasūtram -vātsyāyanasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria