सुबन्तावली ?वात्स्यायनभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमावात्स्यायनभाष्यम् वात्स्यायनभाष्ये वात्स्यायनभाष्याणि
सम्बोधनम्वात्स्यायनभाष्य वात्स्यायनभाष्ये वात्स्यायनभाष्याणि
द्वितीयावात्स्यायनभाष्यम् वात्स्यायनभाष्ये वात्स्यायनभाष्याणि
तृतीयावात्स्यायनभाष्येण वात्स्यायनभाष्याभ्याम् वात्स्यायनभाष्यैः
चतुर्थीवात्स्यायनभाष्याय वात्स्यायनभाष्याभ्याम् वात्स्यायनभाष्येभ्यः
पञ्चमीवात्स्यायनभाष्यात् वात्स्यायनभाष्याभ्याम् वात्स्यायनभाष्येभ्यः
षष्ठीवात्स्यायनभाष्यस्य वात्स्यायनभाष्ययोः वात्स्यायनभाष्याणाम्
सप्तमीवात्स्यायनभाष्ये वात्स्यायनभाष्ययोः वात्स्यायनभाष्येषु

समास वात्स्यायनभाष्य

अव्यय ॰वात्स्यायनभाष्यम् ॰वात्स्यायनभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria