Declension table of vātsyāyana

Deva

MasculineSingularDualPlural
Nominativevātsyāyanaḥ vātsyāyanau vātsyāyanāḥ
Vocativevātsyāyana vātsyāyanau vātsyāyanāḥ
Accusativevātsyāyanam vātsyāyanau vātsyāyanān
Instrumentalvātsyāyanena vātsyāyanābhyām vātsyāyanaiḥ vātsyāyanebhiḥ
Dativevātsyāyanāya vātsyāyanābhyām vātsyāyanebhyaḥ
Ablativevātsyāyanāt vātsyāyanābhyām vātsyāyanebhyaḥ
Genitivevātsyāyanasya vātsyāyanayoḥ vātsyāyanānām
Locativevātsyāyane vātsyāyanayoḥ vātsyāyaneṣu

Compound vātsyāyana -

Adverb -vātsyāyanam -vātsyāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria