सुबन्तावली ?वात्सोद्धरणा

Roma

स्त्रीएकद्विबहु
प्रथमावात्सोद्धरणा वात्सोद्धरणे वात्सोद्धरणाः
सम्बोधनम्वात्सोद्धरणे वात्सोद्धरणे वात्सोद्धरणाः
द्वितीयावात्सोद्धरणाम् वात्सोद्धरणे वात्सोद्धरणाः
तृतीयावात्सोद्धरणया वात्सोद्धरणाभ्याम् वात्सोद्धरणाभिः
चतुर्थीवात्सोद्धरणायै वात्सोद्धरणाभ्याम् वात्सोद्धरणाभ्यः
पञ्चमीवात्सोद्धरणायाः वात्सोद्धरणाभ्याम् वात्सोद्धरणाभ्यः
षष्ठीवात्सोद्धरणायाः वात्सोद्धरणयोः वात्सोद्धरणानाम्
सप्तमीवात्सोद्धरणायाम् वात्सोद्धरणयोः वात्सोद्धरणासु

अव्यय ॰वात्सोद्धरणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria