Declension table of vātsīya

Deva

MasculineSingularDualPlural
Nominativevātsīyaḥ vātsīyau vātsīyāḥ
Vocativevātsīya vātsīyau vātsīyāḥ
Accusativevātsīyam vātsīyau vātsīyān
Instrumentalvātsīyena vātsīyābhyām vātsīyaiḥ
Dativevātsīyāya vātsīyābhyām vātsīyebhyaḥ
Ablativevātsīyāt vātsīyābhyām vātsīyebhyaḥ
Genitivevātsīyasya vātsīyayoḥ vātsīyānām
Locativevātsīye vātsīyayoḥ vātsīyeṣu

Compound vātsīya -

Adverb -vātsīyam -vātsīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria