सुबन्तावली वात्सीपुत्रीय

Roma

पुमान्एकद्विबहु
प्रथमावात्सीपुत्रीयः वात्सीपुत्रीयौ वात्सीपुत्रीयाः
सम्बोधनम्वात्सीपुत्रीय वात्सीपुत्रीयौ वात्सीपुत्रीयाः
द्वितीयावात्सीपुत्रीयम् वात्सीपुत्रीयौ वात्सीपुत्रीयान्
तृतीयावात्सीपुत्रीयेण वात्सीपुत्रीयाभ्याम् वात्सीपुत्रीयैः वात्सीपुत्रीयेभिः
चतुर्थीवात्सीपुत्रीयाय वात्सीपुत्रीयाभ्याम् वात्सीपुत्रीयेभ्यः
पञ्चमीवात्सीपुत्रीयात् वात्सीपुत्रीयाभ्याम् वात्सीपुत्रीयेभ्यः
षष्ठीवात्सीपुत्रीयस्य वात्सीपुत्रीययोः वात्सीपुत्रीयाणाम्
सप्तमीवात्सीपुत्रीये वात्सीपुत्रीययोः वात्सीपुत्रीयेषु

समास वात्सीपुत्रीय

अव्यय ॰वात्सीपुत्रीयम् ॰वात्सीपुत्रीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria