Declension table of vātsīputra

Deva

MasculineSingularDualPlural
Nominativevātsīputraḥ vātsīputrau vātsīputrāḥ
Vocativevātsīputra vātsīputrau vātsīputrāḥ
Accusativevātsīputram vātsīputrau vātsīputrān
Instrumentalvātsīputreṇa vātsīputrābhyām vātsīputraiḥ vātsīputrebhiḥ
Dativevātsīputrāya vātsīputrābhyām vātsīputrebhyaḥ
Ablativevātsīputrāt vātsīputrābhyām vātsīputrebhyaḥ
Genitivevātsīputrasya vātsīputrayoḥ vātsīputrāṇām
Locativevātsīputre vātsīputrayoḥ vātsīputreṣu

Compound vātsīputra -

Adverb -vātsīputram -vātsīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria