Declension table of vātsī

Deva

FeminineSingularDualPlural
Nominativevātsī vātsyau vātsyaḥ
Vocativevātsi vātsyau vātsyaḥ
Accusativevātsīm vātsyau vātsīḥ
Instrumentalvātsyā vātsībhyām vātsībhiḥ
Dativevātsyai vātsībhyām vātsībhyaḥ
Ablativevātsyāḥ vātsībhyām vātsībhyaḥ
Genitivevātsyāḥ vātsyoḥ vātsīnām
Locativevātsyām vātsyoḥ vātsīṣu

Compound vātsi - vātsī -

Adverb -vātsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria