Declension table of ?vātsalyabandhin

Deva

MasculineSingularDualPlural
Nominativevātsalyabandhī vātsalyabandhinau vātsalyabandhinaḥ
Vocativevātsalyabandhin vātsalyabandhinau vātsalyabandhinaḥ
Accusativevātsalyabandhinam vātsalyabandhinau vātsalyabandhinaḥ
Instrumentalvātsalyabandhinā vātsalyabandhibhyām vātsalyabandhibhiḥ
Dativevātsalyabandhine vātsalyabandhibhyām vātsalyabandhibhyaḥ
Ablativevātsalyabandhinaḥ vātsalyabandhibhyām vātsalyabandhibhyaḥ
Genitivevātsalyabandhinaḥ vātsalyabandhinoḥ vātsalyabandhinām
Locativevātsalyabandhini vātsalyabandhinoḥ vātsalyabandhiṣu

Compound vātsalyabandhi -

Adverb -vātsalyabandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria