Declension table of ?vātsabandhavidā

Deva

FeminineSingularDualPlural
Nominativevātsabandhavidā vātsabandhavide vātsabandhavidāḥ
Vocativevātsabandhavide vātsabandhavide vātsabandhavidāḥ
Accusativevātsabandhavidām vātsabandhavide vātsabandhavidāḥ
Instrumentalvātsabandhavidayā vātsabandhavidābhyām vātsabandhavidābhiḥ
Dativevātsabandhavidāyai vātsabandhavidābhyām vātsabandhavidābhyaḥ
Ablativevātsabandhavidāyāḥ vātsabandhavidābhyām vātsabandhavidābhyaḥ
Genitivevātsabandhavidāyāḥ vātsabandhavidayoḥ vātsabandhavidānām
Locativevātsabandhavidāyām vātsabandhavidayoḥ vātsabandhavidāsu

Adverb -vātsabandhavidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria