Declension table of vātsa

Deva

NeuterSingularDualPlural
Nominativevātsam vātse vātsāni
Vocativevātsa vātse vātsāni
Accusativevātsam vātse vātsāni
Instrumentalvātsena vātsābhyām vātsaiḥ
Dativevātsāya vātsābhyām vātsebhyaḥ
Ablativevātsāt vātsābhyām vātsebhyaḥ
Genitivevātsasya vātsayoḥ vātsānām
Locativevātse vātsayoḥ vātseṣu

Compound vātsa -

Adverb -vātsam -vātsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria