Declension table of vātsa

Deva

MasculineSingularDualPlural
Nominativevātsaḥ vātsau vātsāḥ
Vocativevātsa vātsau vātsāḥ
Accusativevātsam vātsau vātsān
Instrumentalvātsena vātsābhyām vātsaiḥ vātsebhiḥ
Dativevātsāya vātsābhyām vātsebhyaḥ
Ablativevātsāt vātsābhyām vātsebhyaḥ
Genitivevātsasya vātsayoḥ vātsānām
Locativevātse vātsayoḥ vātseṣu

Compound vātsa -

Adverb -vātsam -vātsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria