Declension table of ?vātita

Deva

NeuterSingularDualPlural
Nominativevātitam vātite vātitāni
Vocativevātita vātite vātitāni
Accusativevātitam vātite vātitāni
Instrumentalvātitena vātitābhyām vātitaiḥ
Dativevātitāya vātitābhyām vātitebhyaḥ
Ablativevātitāt vātitābhyām vātitebhyaḥ
Genitivevātitasya vātitayoḥ vātitānām
Locativevātite vātitayoḥ vātiteṣu

Compound vātita -

Adverb -vātitam -vātitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria