Declension table of vātikā

Deva

FeminineSingularDualPlural
Nominativevātikā vātike vātikāḥ
Vocativevātike vātike vātikāḥ
Accusativevātikām vātike vātikāḥ
Instrumentalvātikayā vātikābhyām vātikābhiḥ
Dativevātikāyai vātikābhyām vātikābhyaḥ
Ablativevātikāyāḥ vātikābhyām vātikābhyaḥ
Genitivevātikāyāḥ vātikayoḥ vātikānām
Locativevātikāyām vātikayoḥ vātikāsu

Adverb -vātikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria