Declension table of vāti

Deva

MasculineSingularDualPlural
Nominativevātiḥ vātī vātayaḥ
Vocativevāte vātī vātayaḥ
Accusativevātim vātī vātīn
Instrumentalvātinā vātibhyām vātibhiḥ
Dativevātaye vātibhyām vātibhyaḥ
Ablativevāteḥ vātibhyām vātibhyaḥ
Genitivevāteḥ vātyoḥ vātīnām
Locativevātau vātyoḥ vātiṣu

Compound vāti -

Adverb -vāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria