Declension table of ?vātayitavyā

Deva

FeminineSingularDualPlural
Nominativevātayitavyā vātayitavye vātayitavyāḥ
Vocativevātayitavye vātayitavye vātayitavyāḥ
Accusativevātayitavyām vātayitavye vātayitavyāḥ
Instrumentalvātayitavyayā vātayitavyābhyām vātayitavyābhiḥ
Dativevātayitavyāyai vātayitavyābhyām vātayitavyābhyaḥ
Ablativevātayitavyāyāḥ vātayitavyābhyām vātayitavyābhyaḥ
Genitivevātayitavyāyāḥ vātayitavyayoḥ vātayitavyānām
Locativevātayitavyāyām vātayitavyayoḥ vātayitavyāsu

Adverb -vātayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria