Declension table of vātavarṣa

Deva

MasculineSingularDualPlural
Nominativevātavarṣaḥ vātavarṣau vātavarṣāḥ
Vocativevātavarṣa vātavarṣau vātavarṣāḥ
Accusativevātavarṣam vātavarṣau vātavarṣān
Instrumentalvātavarṣeṇa vātavarṣābhyām vātavarṣaiḥ vātavarṣebhiḥ
Dativevātavarṣāya vātavarṣābhyām vātavarṣebhyaḥ
Ablativevātavarṣāt vātavarṣābhyām vātavarṣebhyaḥ
Genitivevātavarṣasya vātavarṣayoḥ vātavarṣāṇām
Locativevātavarṣe vātavarṣayoḥ vātavarṣeṣu

Compound vātavarṣa -

Adverb -vātavarṣam -vātavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria