सुबन्तावली ?वातवह

Roma

पुमान्एकद्विबहु
प्रथमावातवहः वातवहौ वातवहाः
सम्बोधनम्वातवह वातवहौ वातवहाः
द्वितीयावातवहम् वातवहौ वातवहान्
तृतीयावातवहेन वातवहाभ्याम् वातवहैः वातवहेभिः
चतुर्थीवातवहाय वातवहाभ्याम् वातवहेभ्यः
पञ्चमीवातवहात् वातवहाभ्याम् वातवहेभ्यः
षष्ठीवातवहस्य वातवहयोः वातवहानाम्
सप्तमीवातवहे वातवहयोः वातवहेषु

समास वातवह

अव्यय ॰वातवहम् ॰वातवहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria