सुबन्तावली ?वातरेणुसुवर्ण

Roma

पुमान्एकद्विबहु
प्रथमावातरेणुसुवर्णः वातरेणुसुवर्णौ वातरेणुसुवर्णाः
सम्बोधनम्वातरेणुसुवर्ण वातरेणुसुवर्णौ वातरेणुसुवर्णाः
द्वितीयावातरेणुसुवर्णम् वातरेणुसुवर्णौ वातरेणुसुवर्णान्
तृतीयावातरेणुसुवर्णेन वातरेणुसुवर्णाभ्याम् वातरेणुसुवर्णैः वातरेणुसुवर्णेभिः
चतुर्थीवातरेणुसुवर्णाय वातरेणुसुवर्णाभ्याम् वातरेणुसुवर्णेभ्यः
पञ्चमीवातरेणुसुवर्णात् वातरेणुसुवर्णाभ्याम् वातरेणुसुवर्णेभ्यः
षष्ठीवातरेणुसुवर्णस्य वातरेणुसुवर्णयोः वातरेणुसुवर्णानाम्
सप्तमीवातरेणुसुवर्णे वातरेणुसुवर्णयोः वातरेणुसुवर्णेषु

समास वातरेणुसुवर्ण

अव्यय ॰वातरेणुसुवर्णम् ॰वातरेणुसुवर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria