सुबन्तावली ?वातरशन

Roma

पुमान्एकद्विबहु
प्रथमावातरशनः वातरशनौ वातरशनाः
सम्बोधनम्वातरशन वातरशनौ वातरशनाः
द्वितीयावातरशनम् वातरशनौ वातरशनान्
तृतीयावातरशनेन वातरशनाभ्याम् वातरशनैः वातरशनेभिः
चतुर्थीवातरशनाय वातरशनाभ्याम् वातरशनेभ्यः
पञ्चमीवातरशनात् वातरशनाभ्याम् वातरशनेभ्यः
षष्ठीवातरशनस्य वातरशनयोः वातरशनानाम्
सप्तमीवातरशने वातरशनयोः वातरशनेषु

समास वातरशन

अव्यय ॰वातरशनम् ॰वातरशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria