Declension table of ?vātanīya

Deva

NeuterSingularDualPlural
Nominativevātanīyam vātanīye vātanīyāni
Vocativevātanīya vātanīye vātanīyāni
Accusativevātanīyam vātanīye vātanīyāni
Instrumentalvātanīyena vātanīyābhyām vātanīyaiḥ
Dativevātanīyāya vātanīyābhyām vātanīyebhyaḥ
Ablativevātanīyāt vātanīyābhyām vātanīyebhyaḥ
Genitivevātanīyasya vātanīyayoḥ vātanīyānām
Locativevātanīye vātanīyayoḥ vātanīyeṣu

Compound vātanīya -

Adverb -vātanīyam -vātanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria