सुबन्तावली ?वातकपिण्डक

Roma

पुमान्एकद्विबहु
प्रथमावातकपिण्डकः वातकपिण्डकौ वातकपिण्डकाः
सम्बोधनम्वातकपिण्डक वातकपिण्डकौ वातकपिण्डकाः
द्वितीयावातकपिण्डकम् वातकपिण्डकौ वातकपिण्डकान्
तृतीयावातकपिण्डकेन वातकपिण्डकाभ्याम् वातकपिण्डकैः वातकपिण्डकेभिः
चतुर्थीवातकपिण्डकाय वातकपिण्डकाभ्याम् वातकपिण्डकेभ्यः
पञ्चमीवातकपिण्डकात् वातकपिण्डकाभ्याम् वातकपिण्डकेभ्यः
षष्ठीवातकपिण्डकस्य वातकपिण्डकयोः वातकपिण्डकानाम्
सप्तमीवातकपिण्डके वातकपिण्डकयोः वातकपिण्डकेषु

समास वातकपिण्डक

अव्यय ॰वातकपिण्डकम् ॰वातकपिण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria