सुबन्तावली ?वातचदा

Roma

स्त्रीएकद्विबहु
प्रथमावातचदा वातचदे वातचदाः
सम्बोधनम्वातचदे वातचदे वातचदाः
द्वितीयावातचदाम् वातचदे वातचदाः
तृतीयावातचदया वातचदाभ्याम् वातचदाभिः
चतुर्थीवातचदायै वातचदाभ्याम् वातचदाभ्यः
पञ्चमीवातचदायाः वातचदाभ्याम् वातचदाभ्यः
षष्ठीवातचदायाः वातचदयोः वातचदानाम्
सप्तमीवातचदायाम् वातचदयोः वातचदासु

अव्यय ॰वातचदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria