सुबन्तावली ?वातचद

Roma

पुमान्एकद्विबहु
प्रथमावातचदः वातचदौ वातचदाः
सम्बोधनम्वातचद वातचदौ वातचदाः
द्वितीयावातचदम् वातचदौ वातचदान्
तृतीयावातचदेन वातचदाभ्याम् वातचदैः वातचदेभिः
चतुर्थीवातचदाय वातचदाभ्याम् वातचदेभ्यः
पञ्चमीवातचदात् वातचदाभ्याम् वातचदेभ्यः
षष्ठीवातचदस्य वातचदयोः वातचदानाम्
सप्तमीवातचदे वातचदयोः वातचदेषु

समास वातचद

अव्यय ॰वातचदम् ॰वातचदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria