सुबन्तावली ?वातबहुला

Roma

स्त्रीएकद्विबहु
प्रथमावातबहुला वातबहुले वातबहुलाः
सम्बोधनम्वातबहुले वातबहुले वातबहुलाः
द्वितीयावातबहुलाम् वातबहुले वातबहुलाः
तृतीयावातबहुलया वातबहुलाभ्याम् वातबहुलाभिः
चतुर्थीवातबहुलायै वातबहुलाभ्याम् वातबहुलाभ्यः
पञ्चमीवातबहुलायाः वातबहुलाभ्याम् वातबहुलाभ्यः
षष्ठीवातबहुलायाः वातबहुलयोः वातबहुलानाम्
सप्तमीवातबहुलायाम् वातबहुलयोः वातबहुलासु

अव्यय ॰वातबहुलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria