सुबन्तावली ?वातायनच्छिद्ररजस्

Roma

नपुंसकम्एकद्विबहु
प्रथमावातायनच्छिद्ररजः वातायनच्छिद्ररजसी वातायनच्छिद्ररजांसि
सम्बोधनम्वातायनच्छिद्ररजः वातायनच्छिद्ररजसी वातायनच्छिद्ररजांसि
द्वितीयावातायनच्छिद्ररजः वातायनच्छिद्ररजसी वातायनच्छिद्ररजांसि
तृतीयावातायनच्छिद्ररजसा वातायनच्छिद्ररजोभ्याम् वातायनच्छिद्ररजोभिः
चतुर्थीवातायनच्छिद्ररजसे वातायनच्छिद्ररजोभ्याम् वातायनच्छिद्ररजोभ्यः
पञ्चमीवातायनच्छिद्ररजसः वातायनच्छिद्ररजोभ्याम् वातायनच्छिद्ररजोभ्यः
षष्ठीवातायनच्छिद्ररजसः वातायनच्छिद्ररजसोः वातायनच्छिद्ररजसाम्
सप्तमीवातायनच्छिद्ररजसि वातायनच्छिद्ररजसोः वातायनच्छिद्ररजःसु

समास वातायनच्छिद्ररजस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria