Declension table of vātāyana

Deva

MasculineSingularDualPlural
Nominativevātāyanaḥ vātāyanau vātāyanāḥ
Vocativevātāyana vātāyanau vātāyanāḥ
Accusativevātāyanam vātāyanau vātāyanān
Instrumentalvātāyanena vātāyanābhyām vātāyanaiḥ vātāyanebhiḥ
Dativevātāyanāya vātāyanābhyām vātāyanebhyaḥ
Ablativevātāyanāt vātāyanābhyām vātāyanebhyaḥ
Genitivevātāyanasya vātāyanayoḥ vātāyanānām
Locativevātāyane vātāyanayoḥ vātāyaneṣu

Compound vātāyana -

Adverb -vātāyanam -vātāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria