Declension table of vāta

Deva

MasculineSingularDualPlural
Nominativevātaḥ vātau vātāḥ
Vocativevāta vātau vātāḥ
Accusativevātam vātau vātān
Instrumentalvātena vātābhyām vātaiḥ vātebhiḥ
Dativevātāya vātābhyām vātebhyaḥ
Ablativevātāt vātābhyām vātebhyaḥ
Genitivevātasya vātayoḥ vātānām
Locativevāte vātayoḥ vāteṣu

Compound vāta -

Adverb -vātam -vātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria