Declension table of ?vāsyamāna

Deva

NeuterSingularDualPlural
Nominativevāsyamānam vāsyamāne vāsyamānāni
Vocativevāsyamāna vāsyamāne vāsyamānāni
Accusativevāsyamānam vāsyamāne vāsyamānāni
Instrumentalvāsyamānena vāsyamānābhyām vāsyamānaiḥ
Dativevāsyamānāya vāsyamānābhyām vāsyamānebhyaḥ
Ablativevāsyamānāt vāsyamānābhyām vāsyamānebhyaḥ
Genitivevāsyamānasya vāsyamānayoḥ vāsyamānānām
Locativevāsyamāne vāsyamānayoḥ vāsyamāneṣu

Compound vāsyamāna -

Adverb -vāsyamānam -vāsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria